Śrīkoṣa
Chapter 35

Verse 35.53

तत्रोपविश्य लक्ष्मीशं रूपं स्वमनुचिन्त्य च।
दिशो निबध्य चास्त्रेण पुनरेवं मुहुर्मुहुः ॥ 58 ॥