Śrīkoṣa
Chapter 35

Verse 35.54

गगनस्थैरदृश्यं स्याद्यथा न्यासं समाचरेत्।
करन्यासं पुरा कृत्वा देहन्यासं समाचरेत् ॥ 60 ॥