Śrīkoṣa
Chapter 35

Verse 35.55

अङ्गुष्ठे तारिकां न्यस्येत्तच्छक्तीरङ्गुलीषु तु।
तर्जन्यां तु न्यसेल्लक्ष्मीं मध्यायां कीतिमप्यथ ॥ 61 ॥