Śrīkoṣa
Chapter 4

Verse 4.42

लक्षयामि जगत्सर्वं पुण्यापुण्ये कृताकृते।
(महती या B.)महनीया च सर्वत्र महालक्ष्मीः प्रकीर्तिता ॥ 42 ॥