Śrīkoṣa
Chapter 35

Verse 35.58

कौस्तुभं दक्षिणतले वनमालां तथापरे।
दक्षिणे मध्यतः पद्मं न्यसेद्वामतलेऽपि च ॥ 64 ॥