Śrīkoṣa
Chapter 35

Verse 35.60

ततस्तु विग्रहन्यासं यथा कुर्यात्तथा शृणु।
आ मूर्ध्नश्चरणान्तं चाचरणाच्च शिरोऽवधि ॥ 66 ॥