Śrīkoṣa
Chapter 35

Verse 35.62

शिखां चैव शिखास्थाने स्कन्धयोः कवचं ततः।
विन्यस्य नेत्रयोनेत्रमश्रं पाणितलद्वये ॥ 69 ॥