Śrīkoṣa
Chapter 35

Verse 35.65

वामहस्ते ततः पाशमङ्कुशं दक्षिणे करे।
पादयोस्तारिकां स्थूलां सूक्ष्मां चैवोपसंधिके ॥ 72 ॥