Śrīkoṣa
Chapter 35

Verse 35.66

चरमां ब्रह्मरन्ध्रे तु मन्त्राणां नायिका हि सा।
चन्द्रिकातपसंकाशं न्यासे न्यासे मनुं स्मरेत् ॥ 73 ॥