Śrīkoṣa
Chapter 35

Verse 35.71

न्यस्ताङ्गो निर्भयस्तिष्ठेद्देशे दुष्टसमाकुले।
विजयेतापमृत्यूंश्च सर्वांश्चैवौपसर्गिकान् ॥ 78 ॥