Śrīkoṣa
Chapter 35

Verse 35.73

अहं स भगवान् विष्णुरहं लक्ष्मीः सनातनी।
इत्येवंभाववान् योगी भूयो नैव प्रजायते ॥ 80 ॥