Śrīkoṣa
Chapter 4

Verse 4.44

कल्याणरूपा भद्रास्मि काली च कलनात्सताम्।
द्विषतां कालरूपत्वादपि काली प्रकीर्तिता ॥ 44 ॥