Śrīkoṣa
Chapter 36

Verse 36.5

फणासहस्रसंपूर्णं मदाघूर्णितलोचनम्।
चक्रलाङ्गलहस्तं च प्रणमेत्तं परात् परम् ॥ 5 ॥