Śrīkoṣa
Chapter 36

Verse 36.7

बद्धाञ्जलिं शिरोदेशे संस्मरन्तीं विभुं स्मरेत्।
चतुर्धा भाजिते क्षेत्रे नाभिमेढ्रान्तरस्थिते ॥ 7 ॥