Śrīkoṣa
Chapter 36

Verse 36.12

सहस्रदलसंपन्नं(पर्यन्तं A. B. G.) सहस्रकिरणावृतम्।
सहस्ररश्मिसंकाशं तत्पृष्ठे चासनं न्यसेत् ॥ 12 ॥