Śrīkoṣa
Chapter 36

Verse 36.17

कृताद्यं युगबृन्दं तु कृष्णं वृषनराकृति।
सर्वे चतुर्भुजा एते द्वाभ्यां पीठधृतस्तथा ॥ 19 ॥