Śrīkoṣa
Chapter 36

Verse 36.20

तदूर्ध्वे चन्द्रबिम्बं तु चन्द्रकोटिसमप्रभम्।
तदूर्ध्वे वह्निबिम्बं तु वह्निकोट्ययुतप्रभम् ॥ 22 ॥