Śrīkoṣa
Chapter 36

Verse 36.21

तमो रजश्च सत्त्वं च गुणानेतान् क्रमात् स्मरेत्।
प्रणवस्य नतेश्चैव तत्तत्संज्ञास्तु मध्यगाः ॥ 23 ॥