Śrīkoṣa
Chapter 36

Verse 36.23

आ नाभेर्हृदयान्तात्तु पञ्चधा भाजिते पदे।
समुद्राद्यासनान्तं तु चतुर्भिः [^8]कल्पयेत् पदैः ॥ 25 ॥