Śrīkoṣa
Chapter 36

Verse 36.26

द्विरष्टकं च धर्माद्यमासनं चापि धीः स्मृता।
अव्यक्तं च तदूर्ध्वस्थमवदातं सरोरुहम् ॥ 28 ॥