Śrīkoṣa
Chapter 36

Verse 36.30

इत्थं बहुविधैर्मन्त्रैरासने विहिते क्रमात्।
विष्णुं विश्वात्मकं देवं नारायणमनामयम् ॥ 32 ॥