Śrīkoṣa
Chapter 4

Verse 4.47

योजनाच्चैव योगाहं योगमाया च कीर्तिता।
मायायोगेति विज्ञेया ज्ञानयोजनतो नृणाम् ॥ 47 ॥