Śrīkoṣa
Chapter 36

Verse 36.34

परं ब्रह्म परं धाम यत् पारे तमसः स्थितम्।
शक्तिमच्छक्तिभावेन लक्ष्मीनारायणं महः ॥ 36 ॥