Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 36
Verse 36.50
Previous
Next
Original
यो हि मन्त्रस्थितो भावः स भौमो गुण उच्यते।
इत्येवं सर्वगां व्याप्तिं मन्त्री मान्त्रीं सुसंस्मरेत् ॥ 56 ॥
Previous Verse
Next Verse