Śrīkoṣa
Chapter 4

Verse 4.49

विशालत्वात्स्मृता व्योम पूरणाच्च पुरी स्मृता(पुरः स्थिता A. B. C. G.)।
परावरस्वरूपत्वात् स्मृता चाहं परावरा ॥ 49 ॥