Śrīkoṣa
Chapter 36

Verse 36.62

श्रीः---
एको नारायणो देवः श्रीमान् कमललोचनः।
एकाहं परमा शक्तिः सर्वकार्यकरी हरेः ॥ 69 ॥