Śrīkoṣa
Chapter 4

Verse 4.50

शकनाच्छक्तिरुक्ताहं राज्ञ्यहं (राजनात् B.)रञ्जनात् सदा।
सदा शान्तविकारत्वाच्छान्ताहं परिकीर्तिता ॥ 50 ॥