Śrīkoṣa
Chapter 36

Verse 36.68

प्रणवाद्याः पुरा मन्त्राः पञ्च सम्यक् प्रदर्शिताः।
इदानीं शृणु संक्षेपात्तेषामाराधनक्रमम् ॥ 75 ॥