Śrīkoṣa
Chapter 36

Verse 36.70

कुर्यादावाहनाद्यांश्च त एतेऽष्टादश स्मृताः।
आवाहनासने सार्घ्यं पाद्यमाचमनं तथा ॥ 77 ॥