Śrīkoṣa
Chapter 36

Verse 36.72

प्रापणं (स्वादु F.)सेन्दु ताम्बूलं पादयोः कुसुमाञ्जलिः।
आत्माराधनदानं च यथेष्टस्थानचिन्तनम् ॥ 79 ॥