Śrīkoṣa
Chapter 36

Verse 36.79

आराधयेज्जगन्नाथं सावधानेन चेतसा।
दृष्ट्यैव जन्यते प्रीतिर्येषां(यैस्ते C.) सांदृष्टिका मताः ॥ 87 ॥