Śrīkoṣa
Chapter 36

Verse 36.80

शुभा रूपोल्बणास्ते च दीपप्रवहणादयः।
भोगाः शुभकराः शश्वत्तर्पयन्ति रसौर्हि ये ॥ 88 ॥