Śrīkoṣa
Chapter 36

Verse 36.85

ओंकृत्यर्चमथोच्चार्य प्रणवादीनि पञ्च च।
आवाहयामि लक्ष्मीशं परमात्मानमव्ययम् ॥ 94 ॥