Śrīkoṣa
Chapter 36

Verse 36.93

अष्टम्योत्तरवासश्च नवम्या गन्धलेपनम्।
दशम्या स्रगलंकारा(अलंकारः C.) एकादश्या तु दीपकः ॥ 102 ॥