Śrīkoṣa
Chapter 4

Verse 4.53

ईडिता च सदा देवैः शरीरं चास्मि वैष्णवम्।
एतान्मयि गुणान् दृष्ट्वा वेदवेदान्तपारगाः ॥ 53 ॥