Śrīkoṣa
Chapter 36

Verse 36.103

वाच्यं प्रदानवेलायां यथालिङ्गमिति क्रमः।
अर्घ्यादिकल्पनं चाग्रे बहिर्यागे विधास्यते ॥ 113 ॥