Śrīkoṣa
Chapter 4

Verse 4.54

गुणयोगविधानज्ञाः श्रियं मां संप्रचक्षते।
साहमेवंविधा नित्या सर्वाकारा सनातनी ॥ 54 ॥