Śrīkoṣa
Chapter 36

Verse 36.109

वामोत्सङ्गे(उत्सङ्ग B. F.) निषण्णां मां देवदेवस्य चिन्तयेत्।
ऐकध्यमावयोर्ज्ञात्वा स्वबावं च सुशीतलम् ॥ 120 ॥