Śrīkoṣa
Chapter 36

Verse 36.113

मामथावाहयेद्देवादुत्सङ्गे परमात्मनः।
प्रसन्नवदनां शस्वत् सर्वलक्षणलक्षिताम् ॥ 124 ॥