Śrīkoṣa
Chapter 4

Verse 4.56

तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा।
निरालोकमिमं लोकं पूरयामि स्वतेजसा ॥ 56 ॥