Śrīkoṣa
Chapter 36

Verse 36.125

बाह्यप्रक्रियया शश्वत् परस्ताद्वक्ष्यमाणया।
मां यजेत सुनिष्णातो भोगैः सांस्पर्शिकादिकैः ॥ 137 ॥