Śrīkoṣa
Chapter 36

Verse 36.131

संस्कारैः संस्कृतं कृत्वा वक्ष्यमाणधिया सुधीः।
त्रिलक्षणाधारगते वैष्णवे जातवेदसि ॥ 143 ॥