Śrīkoṣa
Chapter 36

Verse 36.133

ततो वह्निगृहं गत्वा सर्पिः (संगृह्य A. B. C.)संस्कृत्य शास्त्रतः।
कुर्वीत सकलं कृत्यं तेनाज्येन यथाविधि ॥ 145 ॥