Śrīkoṣa
Chapter 4

Verse 4.57

शून्यं तदखिलं लोकं स्वेन पूरयितुं पुरा।
भरामि त्वपरं रूपं तमसा केवलेन तु ॥ 57 ॥