Śrīkoṣa
Chapter 37

Verse 37.4

ब्रह्मस्थाने विधायाथ वेदिं सर्वगुणान्विताम्।
अष्टहस्तं तदर्धं वा तदर्धं वापि साधितम् ॥ 4 ॥