Śrīkoṣa
Chapter 37

Verse 37.9

पूर्वस्मिन् प्रतिमुच्यैकं पाशं दक्षिणतोऽपरम्।
कुर्यात् प्रदक्षिणं कोणं मध्यचिह्नेऽनयोस्ततः ॥ 10 ॥