Śrīkoṣa
Chapter 37

Verse 37.12

मद्यमं कमलं कार्यमष्टपत्रं यथा शृणु।
चतुर्धा भ्रामयेत् क्षेत्रं वर्जयित्वाष्टमं(अष्टकं A. C.) बहिः ॥ 14 ॥