Śrīkoṣa
Chapter 37

Verse 37.13

कर्णिका केसरं पत्रसंधिः पर्वेति च क्रमात्।
चत्वार्यंशप्रमाणानि त्यक्तोंऽशो व्योम तद्बहिः ॥ 15 ॥