Śrīkoṣa
Chapter 37

Verse 37.15

पद्मसंधिस्थसूत्रेण दिक्क्रमेण दलाष्टकम्।
सहजाः(सहजा B.) सुचिता रेखा व्योमरेखागणाः स्मृताः ॥ 17 ॥