Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 37
Verse 37.21
Previous
Next
Original
ततः पात्रचतुष्कं तु हेमादिद्रव्यनिर्मितम्।
पूताम्बु पूर्णं गन्धस्रग्रत्नौषधिकुशोदकैः ॥ 26 ॥
Previous Verse
Next Verse